Saturday, April 24, 2010

Durga- The Invincible

om jñānināmapi cetāṁsi devī bhagavatī hi sā
balādākṛṣya mohāya mahāmāyā prayacchati !!


durge smṛtā harasi bhītimaśeṣajantoḥ
svasthaiḥ smṛtā matimatīva śubhāṁ dadāsi
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadā "rdracittā !!

sarvamaṁgalamāṅgalye śive sarvārthasādhike
śaraṇye tryambake gauri nārāyaṇi namo'stute !!

śaraṇāgatadīnārta paritrāṇaparāyaṇe
sarvasyārtihare devi nārāyaṇi namo'stute !!

sarvasvarūpe sarveśe sarvaśaktti samanvite
bhayebhyastrāhi no devī durge devī namo'stute !!

rogānaśeṣānapahaṁsi tuṣṭā ruṣṭā tu kāmān sakalānabhīṣṭān
tvāmāśritānāṁ na vipannarāṇāṁ tvāmāśritā hyāśrayatāṁ prayānti !!

sarvābādhāpraśamanaṁ trailokyasyākhileśvari
evameva tvayā kāryam asmadvairivināśanam !!

(Sri Durga Sapta-Sloki, from Chandi Path)

3 comments:

  1. When the sketch becomes representative of imagination of the sketcher, it is brilliant exposure of the art.

    ReplyDelete
  2. the look in her eyes is so calm and peaceful....

    ReplyDelete
  3. Loved it, beautiful

    ReplyDelete